Original

ततः स पार्षतः शूरो व्यूहं चक्रे सुदारुणम् ।शृङ्गाटकं महाराज परव्यूहविनाशनम् ॥ १७ ॥

Segmented

ततः स पार्षतः शूरो व्यूहम् चक्रे सु दारुणम् शृङ्गाटकम् महा-राज पर-व्यूह-विनाशनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पार्षतः पार्षत pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
सु सु pos=i
दारुणम् दारुण pos=a,g=m,c=2,n=s
शृङ्गाटकम् शृङ्गाटक pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पर पर pos=n,comp=y
व्यूह व्यूह pos=n,comp=y
विनाशनम् विनाशन pos=a,g=m,c=2,n=s