Original

पश्य व्यूहं महेष्वास निर्मितं सागरोपमम् ।प्रतिव्यूहं त्वमपि हि कुरु पार्षत माचिरम् ॥ १६ ॥

Segmented

पश्य व्यूहम् महा-इष्वास निर्मितम् सागर-उपमम् प्रतिव्यूहम् त्वम् अपि हि कुरु पार्षत माचिरम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वास इष्वास pos=n,g=m,c=8,n=s
निर्मितम् निर्मा pos=va,g=m,c=2,n=s,f=part
सागर सागर pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
प्रतिव्यूहम् प्रतिव्यूह pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
हि हि pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
पार्षत पार्षत pos=n,g=m,c=8,n=s
माचिरम् माचिरम् pos=i