Original

तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः ।युधिष्ठिरोऽब्रवीत्तूर्णं पार्षतं पृतनापतिम् ॥ १५ ॥

Segmented

तम् तु दृष्ट्वा महा-व्यूहम् तावकानाम् महा-रथः युधिष्ठिरो ऽब्रवीत् तूर्णम् पार्षतम् पृतनापतिम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
पृतनापतिम् पृतनापति pos=n,g=m,c=2,n=s