Original

रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि चाभिभो ।अङ्गदान्यथ चित्राणि महार्हाणि धनूंषि च ॥ १४ ॥

Segmented

रेजुः तत्र पताकाः च श्वेत-छत्राणि च अभिभो अङ्गदानि अथ चित्राणि महार्हाणि धनूंषि च

Analysis

Word Lemma Parse
रेजुः राज् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
पताकाः पताका pos=n,g=f,c=1,n=p
pos=i
श्वेत श्वेत pos=a,comp=y
छत्राणि छत्त्र pos=n,g=n,c=1,n=p
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s
अङ्गदानि अङ्गद pos=n,g=n,c=1,n=p
अथ अथ pos=i
चित्राणि चित्र pos=a,g=n,c=1,n=p
महार्हाणि महार्ह pos=a,g=n,c=1,n=p
धनूंषि धनुस् pos=n,g=n,c=1,n=p
pos=i