Original

दुर्योधनादनु कृपस्ततः शारद्वतो ययौ ।एवमेष महाव्यूहः प्रययौ सागरोपमः ॥ १३ ॥

Segmented

दुर्योधनाद् अनु कृपः ततस् शारद्वतो ययौ एवम् एष महा-व्यूहः प्रययौ सागर-उपमः

Analysis

Word Lemma Parse
दुर्योधनाद् दुर्योधन pos=n,g=m,c=5,n=s
अनु अनु pos=i
कृपः कृप pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
शारद्वतो शारद्वत pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
व्यूहः व्यूह pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
सागर सागर pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s