Original

द्रौणिस्तु रभसः शूरस्त्रिगर्तादनु भारत ।प्रययौ सिंहनादेन नादयानो धरातलम् ॥ ११ ॥

Segmented

द्रौणि तु रभसः शूरः त्रिगर्तात् अनु भारत प्रययौ सिंहनादेन नादयानो धरा-तलम्

Analysis

Word Lemma Parse
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
तु तु pos=i
रभसः रभस pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
त्रिगर्तात् त्रिगर्त pos=n,g=m,c=5,n=s
अनु अनु pos=i
भारत भारत pos=n,g=m,c=8,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
सिंहनादेन सिंहनाद pos=n,g=m,c=3,n=s
नादयानो नादय् pos=va,g=m,c=1,n=s,f=part
धरा धरा pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s