Original

बृहद्बलात्ततः शूरस्त्रिगर्तः प्रस्थलाधिपः ।काम्बोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः ॥ १० ॥

Segmented

बृहद्बलात् ततः शूरः त्रिगर्तः प्रस्थल-अधिपः काम्बोजैः बहुभिः सार्धम् यवनैः च सहस्रशः

Analysis

Word Lemma Parse
बृहद्बलात् बृहद्बल pos=n,g=m,c=5,n=s
ततः ततस् pos=i
शूरः शूर pos=n,g=m,c=1,n=s
त्रिगर्तः त्रिगर्त pos=n,g=m,c=1,n=s
प्रस्थल प्रस्थल pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
काम्बोजैः काम्बोज pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
यवनैः यवन pos=n,g=m,c=3,n=p
pos=i
सहस्रशः सहस्रशस् pos=i