Original

संजय उवाच ।परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः ।कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः ॥ १ ॥

Segmented

संजय उवाच परिणाम्य निशाम् ताम् तु सुख-सुप्ताः जनेश्वराः कुरवः पाण्डवाः च एव पुनः युद्धाय निर्ययुः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परिणाम्य परिणामय् pos=vi
निशाम् निशा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
सुख सुख pos=a,comp=y
सुप्ताः स्वप् pos=va,g=m,c=1,n=p,f=part
जनेश्वराः जनेश्वर pos=n,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पुनः पुनर् pos=i
युद्धाय युद्ध pos=n,g=n,c=4,n=s
निर्ययुः निर्या pos=v,p=3,n=p,l=lit