Original

निमेषार्धाच्च कौन्तेयं भीष्मः शांतनवो युधि ।अदृश्यं समरे चक्रे शरजालेन भागशः ॥ ८ ॥

Segmented

निमेष-अर्धात् च कौन्तेयम् भीष्मः शांतनवो युधि अदृश्यम् समरे चक्रे शर-जालेन भागशः

Analysis

Word Lemma Parse
निमेष निमेष pos=n,comp=y
अर्धात् अर्ध pos=n,g=n,c=5,n=s
pos=i
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
अदृश्यम् अदृश्य pos=a,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
भागशः भागशस् pos=i