Original

तथैव शरजालानि भीष्मेणास्तानि मारिष ।आकाशे समदृश्यन्त खगमानां व्रजा इव ॥ ७ ॥

Segmented

तथा एव शर-जालानि भीष्मेन अस्तानि मारिष आकाशे समदृश्यन्त खगमानाम् व्रजा इव

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
शर शर pos=n,comp=y
जालानि जाल pos=n,g=n,c=1,n=p
भीष्मेन भीष्म pos=n,g=m,c=3,n=s
अस्तानि अस् pos=va,g=n,c=1,n=p,f=part
मारिष मारिष pos=n,g=m,c=8,n=s
आकाशे आकाश pos=n,g=n,c=7,n=s
समदृश्यन्त संदृश् pos=v,p=3,n=p,l=lan
खगमानाम् खगम pos=n,g=m,c=6,n=p
व्रजा व्रज pos=n,g=m,c=1,n=p
इव इव pos=i