Original

ते प्रसुप्ते बले तत्र परिश्रान्तजने नृप ।हस्त्यश्वबहुले राजन्प्रेक्षणीये बभूवतुः ॥ ५६ ॥

Segmented

ते प्रसुप्ते बले तत्र परिश्रम्-जने नृप हस्ति-अश्व-बहुले राजन् प्रेक्षणीये बभूवतुः

Analysis

Word Lemma Parse
ते तद् pos=n,g=n,c=1,n=d
प्रसुप्ते प्रस्वप् pos=va,g=n,c=1,n=d,f=part
बले बल pos=n,g=n,c=1,n=d
तत्र तत्र pos=i
परिश्रम् परिश्रम् pos=va,comp=y,f=part
जने जन pos=n,g=n,c=1,n=d
नृप नृप pos=n,g=m,c=8,n=s
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
बहुले बहुल pos=a,g=n,c=1,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
प्रेक्षणीये प्रेक्ष् pos=va,g=n,c=1,n=d,f=krtya
बभूवतुः भू pos=v,p=3,n=d,l=lit