Original

रक्षां कृत्वात्मनः शूरा न्यस्य गुल्मान्यथाविधि ।अपनीय च शल्यांस्ते स्नात्वा च विविधैर्जलैः ॥ ५३ ॥

Segmented

रक्षाम् कृत्वा आत्मनः शूरा न्यस्य गुल्मान् यथाविधि अपनीय च शल्यान् ते स्नात्वा च विविधैः जलैः

Analysis

Word Lemma Parse
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
शूरा शूर pos=n,g=m,c=1,n=p
न्यस्य न्यस् pos=vi
गुल्मान् गुल्म pos=n,g=m,c=2,n=p
यथाविधि यथाविधि pos=i
अपनीय अपनी pos=vi
pos=i
शल्यान् शल्य pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
स्नात्वा स्ना pos=vi
pos=i
विविधैः विविध pos=a,g=n,c=3,n=p
जलैः जल pos=n,g=n,c=3,n=p