Original

ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस्तथा ।न्यविशन्त महाराज पूजयन्तः परस्परम् ॥ ५२ ॥

Segmented

ततः स्व-शिबिरम् गत्वा पाण्डवाः कुरवः तथा न्यविशन्त महा-राज पूजयन्तः परस्परम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्व स्व pos=a,comp=y
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
तथा तथा pos=i
न्यविशन्त निविश् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पूजयन्तः पूजय् pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s