Original

एवमेते महाराज तावकाः पाण्डवैः सह ।पर्यवर्तन्त सहिता निशाकाले परंतपाः ॥ ५१ ॥

Segmented

एवम् एते महा-राज तावकाः पाण्डवैः सह पर्यवर्तन्त सहिता निशा-काले परंतपाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एते एतद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तावकाः तावक pos=a,g=m,c=1,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
पर्यवर्तन्त परिवृत् pos=v,p=3,n=p,l=lan
सहिता सहित pos=a,g=m,c=1,n=p
निशा निशा pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
परंतपाः परंतप pos=a,g=m,c=1,n=p