Original

तथैव सात्यकी राजन्धृष्टद्युम्नश्च पार्षतः ।परिवार्य रणे योधान्ययतुः शिबिरं प्रति ॥ ५० ॥

Segmented

तथा एव सात्यकी राजन् धृष्टद्युम्नः च पार्षतः परिवार्य रणे योधान् ययतुः शिबिरम् प्रति

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
सात्यकी सात्यकि pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
परिवार्य परिवारय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
योधान् योध pos=n,g=m,c=2,n=p
ययतुः या pos=v,p=3,n=d,l=lit
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i