Original

ततः शरसहस्राणि प्रमुञ्चन्पाण्डवो युधि ।भीष्मं संछादयामास यथा मेघो दिवाकरम् ॥ ५ ॥

Segmented

ततः शर-सहस्राणि प्रमुञ्चन् पाण्डवो युधि भीष्मम् संछादयामास यथा मेघो दिवाकरम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
प्रमुञ्चन् प्रमुच् pos=va,g=m,c=1,n=s,f=part
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
संछादयामास संछादय् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
मेघो मेघ pos=n,g=m,c=1,n=s
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s