Original

द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः ।परिवार्य चमूं सर्वां प्रययुः शिबिरं प्रति ॥ ४९ ॥

Segmented

द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः परिवार्य चमूम् सर्वाम् प्रययुः शिबिरम् प्रति

Analysis

Word Lemma Parse
द्रोणो द्रोण pos=n,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सात्वतः सात्वत pos=n,g=m,c=1,n=s
परिवार्य परिवारय् pos=vi
चमूम् चमू pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
प्रययुः प्रया pos=v,p=3,n=p,l=lit
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i