Original

दुर्योधनोऽपि नृपतिः परिवार्य महारणे ।भीष्मं शांतनवं तूर्णं प्रयातः शिबिरं प्रति ॥ ४८ ॥

Segmented

दुर्योधनो ऽपि नृपतिः परिवार्य महा-रणे भीष्मम् शांतनवम् तूर्णम् प्रयातः शिबिरम् प्रति

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
परिवार्य परिवारय् pos=vi
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
प्रयातः प्रया pos=va,g=m,c=1,n=s,f=part
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i