Original

भीमसेनोऽपि राजेन्द्र दुर्योधनमुखान्रथान् ।अवजित्य ततः संख्ये ययौ स्वशिबिरं प्रति ॥ ४७ ॥

Segmented

भीमसेनो ऽपि राज-इन्द्र दुर्योधन-मुखान् रथान् अवजित्य ततः संख्ये ययौ स्व-शिबिरम् प्रति

Analysis

Word Lemma Parse
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
दुर्योधन दुर्योधन pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p
अवजित्य अवजि pos=vi
ततः ततस् pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
ययौ या pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i