Original

युधिष्ठिरोऽपि कौरव्यो भ्रातृभ्यां सहितस्तदा ।ययौ स्वशिबिरं राजा निशायां सेनया वृतः ॥ ४६ ॥

Segmented

युधिष्ठिरो ऽपि कौरव्यो भ्रातृभ्याम् सहितः तदा ययौ स्व-शिबिरम् राजा निशायाम् सेनया वृतः

Analysis

Word Lemma Parse
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
कौरव्यो कौरव्य pos=n,g=m,c=1,n=s
भ्रातृभ्याम् भ्रातृ pos=n,g=m,c=3,n=d
सहितः सहित pos=a,g=m,c=1,n=s
तदा तदा pos=i
ययौ या pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
निशायाम् निशा pos=n,g=f,c=7,n=s
सेनया सेना pos=n,g=f,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part