Original

अर्जुनोऽथ सुशर्मादीन्राज्ञस्तान्सपदानुगान् ।विजित्य पृतनामध्ये ययौ स्वशिबिरं प्रति ॥ ४५ ॥

Segmented

अर्जुनो ऽथ सुशर्म-आदीन् राज्ञः तान् स पदानुगान् विजित्य पृतना-मध्ये ययौ स्व-शिबिरम् प्रति

Analysis

Word Lemma Parse
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
सुशर्म सुशर्मन् pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
राज्ञः राजन् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
pos=i
पदानुगान् पदानुग pos=a,g=m,c=2,n=p
विजित्य विजि pos=vi
पृतना पृतना pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
ययौ या pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i