Original

शिवाभिरशिवाभिश्च रुवद्भिर्भैरवं रवम् ।घोरमायोधनं जज्ञे भूतसंघसमाकुलम् ॥ ४३ ॥

Segmented

शिवाभिः अशिवाभिः च रुवद्भिः भैरवम् रवम् घोरम् आयोधनम् जज्ञे भूत-संघ-समाकुलम्

Analysis

Word Lemma Parse
शिवाभिः शिवा pos=n,g=f,c=3,n=p
अशिवाभिः अशिव pos=a,g=f,c=3,n=p
pos=i
रुवद्भिः रु pos=va,g=m,c=3,n=p,f=part
भैरवम् भैरव pos=a,g=m,c=2,n=s
रवम् रव pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
आयोधनम् आयोधन pos=n,g=n,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
भूत भूत pos=n,comp=y
संघ संघ pos=n,comp=y
समाकुलम् समाकुल pos=a,g=n,c=1,n=s