Original

युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम् ।अस्तं गिरिमथारूढे नप्रकाशति भास्करे ॥ ४१ ॥

Segmented

युध्यताम् तु तथा तेषाम् कुर्वताम् कर्म दुष्करम् अस्तम् गिरिम् अथ आरूढे न प्रकाः भास्करे

Analysis

Word Lemma Parse
युध्यताम् युध् pos=va,g=m,c=6,n=p,f=part
तु तु pos=i
तथा तथा pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
कुर्वताम् कृ pos=va,g=m,c=6,n=p,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
अथ अथ pos=i
आरूढे आरुह् pos=va,g=m,c=7,n=s,f=part
pos=i
प्रकाः प्रकाश् pos=va,g=m,c=7,n=s,f=part
भास्करे भास्कर pos=n,g=m,c=7,n=s