Original

ततो दुर्योधनो राजा लोहितायति भास्करे ।अब्रवीत्तावकान्सर्वांस्त्वरध्वमिति भारत ॥ ४० ॥

Segmented

ततो दुर्योधनो राजा लोहितायति भास्करे अब्रवीत् तावकान् सर्वान् त्वरध्वम् इति भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
लोहितायति लोहिताय् pos=va,g=m,c=7,n=s,f=part
भास्करे भास्कर pos=n,g=m,c=7,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तावकान् तावक pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
त्वरध्वम् त्वर् pos=v,p=2,n=p,l=lot
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s