Original

युधिष्ठिरोऽपि कौरव्यो यमाभ्यां सहितः प्रभुः ।महेष्वासं नरव्याघ्रं भीष्मं शांतनवं ययौ ॥ ४ ॥

Segmented

युधिष्ठिरो ऽपि कौरव्यो यमाभ्याम् सहितः प्रभुः महा-इष्वासम् नर-व्याघ्रम् भीष्मम् शांतनवम् ययौ

Analysis

Word Lemma Parse
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
कौरव्यो कौरव्य pos=n,g=m,c=1,n=s
यमाभ्याम् यम pos=n,g=m,c=3,n=d
सहितः सहित pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit