Original

दुर्योधनपुरोगास्तु पुत्रास्तव विशां पते ।परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह ॥ ३९ ॥

Segmented

दुर्योधन-पुरोगाः तु पुत्राः ते विशाम् पते परिवार्य रणे भीष्मम् युयुधुः पाण्डवैः सह

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,comp=y
पुरोगाः पुरोग pos=a,g=m,c=1,n=p
तु तु pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
परिवार्य परिवारय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
युयुधुः युध् pos=v,p=3,n=p,l=lit
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i