Original

द्रोणश्च समरे क्रुद्धः पुत्रस्य प्रियकृत्तव ।व्यधमत्सर्वपाञ्चालांस्तूलराशिमिवानलः ॥ ३८ ॥

Segmented

द्रोणः च समरे क्रुद्धः पुत्रस्य प्रिय-कृत् तव व्यधमत् सर्व-पाञ्चालान् तूल-राशिम् इव अनलः

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
सर्व सर्व pos=n,comp=y
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
तूल तूल pos=n,comp=y
राशिम् राशि pos=n,g=m,c=2,n=s
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s