Original

अर्जुनश्चापि संक्रुद्धः क्षत्रियान्क्षत्रियर्षभ ।अयोधयत संग्रामे वज्रपाणिरिवासुरान् ॥ ३७ ॥

Segmented

अर्जुनः च अपि संक्रुद्धः क्षत्रियान् क्षत्रिय-ऋषभ अयोधयत संग्रामे वज्रपाणिः इव असुरान्

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अयोधयत योधय् pos=v,p=3,n=s,l=lan
संग्रामे संग्राम pos=n,g=m,c=7,n=s
वज्रपाणिः वज्रपाणि pos=n,g=m,c=1,n=s
इव इव pos=i
असुरान् असुर pos=n,g=m,c=2,n=p