Original

तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष ।विन्दानुविन्दावावन्त्यौ परिवार्योपतस्थिवान् ॥ ३६ ॥

Segmented

तथा एव तव पुत्रो ऽपि सर्व-उद्योगेन मारिष विन्द-अनुविन्दौ आवन्त्यौ परिवार्य उपस्था

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सर्व सर्व pos=n,comp=y
उद्योगेन उद्योग pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=2,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=2,n=d
परिवार्य परिवारय् pos=vi
उपस्था उपस्था pos=va,g=m,c=1,n=s,f=part