Original

ततो युधिष्ठिरो राजा महत्या सेनया वृतः ।आवन्त्यौ समरे क्रुद्धावभ्ययात्स परंतपौ ॥ ३५ ॥

Segmented

ततो युधिष्ठिरो राजा महत्या सेनया वृतः आवन्त्यौ समरे क्रुद्धौ अभ्ययात् स परंतपौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
आवन्त्यौ आवन्त्य pos=n,g=m,c=2,n=d
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धौ क्रुध् pos=va,g=m,c=2,n=d,f=part
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
परंतपौ परंतप pos=a,g=m,c=2,n=d