Original

अवप्लुत्याथ पाञ्चाल्यो रथात्तूर्णं महाबलः ।आरुरोह रथं तूर्णं सात्यकेः सुमहात्मनः ॥ ३४ ॥

Segmented

अवप्लुत्य अथ पाञ्चाल्यो रथात् तूर्णम् महा-बलः आरुरोह रथम् तूर्णम् सात्यकेः सु महात्मनः

Analysis

Word Lemma Parse
अवप्लुत्य अवप्लु pos=vi
अथ अथ pos=i
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
सात्यकेः सात्यकि pos=n,g=m,c=6,n=s
सु सु pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s