Original

तौ तस्य तुरगान्हत्वा त्वरमाणौ महारथौ ।छादयामासतुरुभौ शरवर्षेण पार्षतम् ॥ ३३ ॥

Segmented

तौ तस्य तुरगान् हत्वा त्वरमाणौ महा-रथा छादयामासतुः उभौ शर-वर्षेण पार्षतम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
तस्य तद् pos=n,g=m,c=6,n=s
तुरगान् तुरग pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
त्वरमाणौ त्वर् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
छादयामासतुः छादय् pos=v,p=3,n=d,l=lit
उभौ उभ् pos=n,g=m,c=1,n=d
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
पार्षतम् पार्षत pos=n,g=m,c=2,n=s