Original

तं श्रुत्वा निनदं घोरं तावकानां महारथौ ।विन्दानुविन्दावावन्त्यौ पार्षतं प्रत्युपस्थितौ ॥ ३२ ॥

Segmented

तम् श्रुत्वा निनदम् घोरम् तावकानाम् महा-रथा विन्द-अनुविन्दौ आवन्त्यौ पार्षतम् प्रत्युपस्थितौ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
निनदम् निनद pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=1,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=1,n=d
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
प्रत्युपस्थितौ प्रत्युपस्था pos=va,g=m,c=1,n=d,f=part