Original

ते हन्यमानाः समरे तावकाः पुरुषर्षभ ।आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम् ।यथोत्साहं च समरे जघ्नुर्लोकं महारथाः ॥ ३० ॥

Segmented

ते हन्यमानाः समरे तावकाः पुरुष-ऋषभ आर्याम् युद्धे मतिम् कृत्वा न त्यजन्ति स्म संयुगम् यथोत्साहम् च समरे जघ्नुः लोकम् महा-रथाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हन्यमानाः हन् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
तावकाः तावक pos=a,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
आर्याम् आर्य pos=a,g=f,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
मतिम् मति pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
pos=i
त्यजन्ति त्यज् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
संयुगम् संयुग pos=n,g=n,c=2,n=s
यथोत्साहम् यथोत्साह pos=a,g=n,c=2,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
जघ्नुः हन् pos=v,p=3,n=p,l=lit
लोकम् लोक pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p