Original

ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः ।मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम् ॥ ३ ॥

Segmented

ततः स रथ-नाग-अश्वाः समकम्पन्त सृञ्जयाः मृत्योः आस्यम् अनुप्राप्तम् मेनिरे च युधिष्ठिरम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
रथ रथ pos=n,comp=y
नाग नाग pos=n,comp=y
अश्वाः अश्व pos=n,g=m,c=1,n=p
समकम्पन्त संकम्प् pos=v,p=3,n=p,l=lan
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
आस्यम् आस्य pos=n,g=n,c=2,n=s
अनुप्राप्तम् अनुप्राप् pos=va,g=m,c=2,n=s,f=part
मेनिरे मन् pos=v,p=3,n=p,l=lit
pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s