Original

धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः ।पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः ।शस्त्रैश्च बहुभी राजञ्जघ्नतुस्तावकान्रणे ॥ २९ ॥

Segmented

धृष्टद्युम्नो ऽथ पाञ्चाल्यः सात्यकिः च महा-रथः पीडयन्तौ भृशम् सैन्यम् शक्ति-तोमर-वृष्टिभिः शस्त्रैः च बहुभी राजञ् जघ्नतुः तावकान् रणे

Analysis

Word Lemma Parse
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
पीडयन्तौ पीडय् pos=va,g=m,c=1,n=d,f=part
भृशम् भृशम् pos=i
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
शक्ति शक्ति pos=n,comp=y
तोमर तोमर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
pos=i
बहुभी बहु pos=a,g=n,c=3,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
तावकान् तावक pos=a,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s