Original

ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् ।अपरां दिशमास्थाय स्थिते सवितरि प्रभो ॥ २८ ॥

Segmented

ततः प्रववृते युद्धम् व्यतिषञ्ज्-रथ-द्विपम् अपराम् दिशम् आस्थाय स्थिते सवितरि प्रभो

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
व्यतिषञ्ज् व्यतिषञ्ज् pos=va,comp=y,f=part
रथ रथ pos=n,comp=y
द्विपम् द्विप pos=n,g=n,c=1,n=s
अपराम् अपर pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
सवितरि सवितृ pos=n,g=m,c=7,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s