Original

अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे ।प्रययौ सृञ्जयान्क्रुद्धः स्त्रीत्वं चिन्त्य शिखण्डिनः ॥ २६ ॥

Segmented

अन् आदृत्य ततो भीष्मः तम् शिखण्डिनम् आहवे प्रययौ सृञ्जयान् क्रुद्धः स्त्री-त्वम् चिन्त्य शिखण्डिनः

Analysis

Word Lemma Parse
अन् अन् pos=i
आदृत्य आदृ pos=vi
ततो ततस् pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
स्त्री स्त्री pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
चिन्त्य चिन्तय् pos=vi
शिखण्डिनः शिखण्डिन् pos=n,g=m,c=6,n=s