Original

शिखण्डी तु समासाद्य भरतानां पितामहम् ।अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् ॥ २५ ॥

Segmented

शिखण्डी तु समासाद्य भरतानाम् पितामहम् अभिदुद्राव वेगेन तिष्ठ तिष्ठ इति च अब्रवीत्

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
तु तु pos=i
समासाद्य समासादय् pos=vi
भरतानाम् भरत pos=n,g=m,c=6,n=p
पितामहम् पितामह pos=n,g=m,c=2,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan