Original

भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम् ।एकमेकं समाहूय युद्धायैवोपतस्थिरे ॥ २४ ॥

Segmented

भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम् एकम् एकम् समाहूय युद्धाय एव उपतस्थिरे

Analysis

Word Lemma Parse
भिन्नेषु भिद् pos=va,g=m,c=7,n=p,f=part
तेषु तद् pos=n,g=m,c=7,n=p
व्यूहेषु व्यूह pos=n,g=m,c=7,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
समाहूय समाह्वा pos=vi
युद्धाय युद्ध pos=n,g=n,c=4,n=s
एव एव pos=i
उपतस्थिरे उपस्था pos=v,p=3,n=p,l=lit