Original

तस्मिंस्तु तुमुले युद्धे वर्तमाने सुदारुणे ।सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ॥ २३ ॥

Segmented

तस्मिन् तु तुमुले युद्धे वर्तमाने सु दारुणे सर्वेषाम् एव सैन्यानाम् आसीद् व्यतिकरो महान्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
तु तु pos=i
तुमुले तुमुल pos=a,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
सु सु pos=i
दारुणे दारुण pos=a,g=n,c=7,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
आसीद् अस् pos=v,p=3,n=s,l=lan
व्यतिकरो व्यतिकर pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s