Original

पतद्भिश्च महाराज शिरोभिर्धरणीतले ।बभूव तुमुलः शब्दः पततामश्मनामिव ॥ २२ ॥

Segmented

पत् च महा-राज शिरोभिः धरणी-तले बभूव तुमुलः शब्दः पतताम् अश्मनाम् इव

Analysis

Word Lemma Parse
पत् पत् pos=va,g=n,c=3,n=p,f=part
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
अश्मनाम् अश्मन् pos=n,g=m,c=6,n=p
इव इव pos=i