Original

शिरांसि रथिनां भीष्मः पातयामास संयुगे ।तालेभ्य इव पक्वानि फलानि कुशलो नरः ॥ २१ ॥

Segmented

शिरांसि रथिनाम् भीष्मः पातयामास संयुगे तालेभ्य इव पक्वानि फलानि कुशलो नरः

Analysis

Word Lemma Parse
शिरांसि शिरस् pos=n,g=n,c=2,n=p
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
भीष्मः भीष्म pos=n,g=m,c=1,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s
तालेभ्य ताल pos=n,g=m,c=5,n=p
इव इव pos=i
पक्वानि पक्व pos=a,g=n,c=2,n=p
फलानि फल pos=n,g=n,c=2,n=p
कुशलो कुशल pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s