Original

रणे भरतसिंहस्य ददृशुः क्षत्रिया गतिम् ।अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः ॥ २० ॥

Segmented

रणे भरत-सिंहस्य ददृशुः क्षत्रिया गतिम् अग्नेः वायु-सहायस्य यथा कक्षम् दिधक्षतः

Analysis

Word Lemma Parse
रणे रण pos=n,g=m,c=7,n=s
भरत भरत pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
गतिम् गति pos=n,g=f,c=2,n=s
अग्नेः अग्नि pos=n,g=m,c=6,n=s
वायु वायु pos=n,comp=y
सहायस्य सहाय pos=n,g=m,c=6,n=s
यथा यथा pos=i
कक्षम् कक्ष pos=n,g=m,c=2,n=s
दिधक्षतः दिधक्ष् pos=va,g=m,c=6,n=s,f=part