Original

तस्मिंस्तथा वर्तमाने तुमुले संकुले भृशम् ।भीष्मः शांतनवस्तूर्णं युधिष्ठिरमुपाद्रवत् ॥ २ ॥

Segmented

तस्मिन् तथा वर्तमाने तुमुले संकुले भृशम् भीष्मः शांतनवः तूर्णम् युधिष्ठिरम् उपाद्रवत्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
तथा तथा pos=i
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
तुमुले तुमुल pos=n,g=n,c=7,n=s
संकुले संकुल pos=a,g=n,c=7,n=s
भृशम् भृशम् pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवः शांतनव pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan