Original

तर्जयानं रणे शूरांस्त्रासयानं च सायकैः ।दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव ॥ १९ ॥

Segmented

तर्जयानम् रणे शूरान् त्रासय् च सायकैः दृष्ट्वा त्रेसुः महा-राज सिंहम् मृग-गणाः इव

Analysis

Word Lemma Parse
तर्जयानम् तर्जय् pos=va,g=m,c=2,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
शूरान् शूर pos=n,g=m,c=2,n=p
त्रासय् त्रासय् pos=va,g=m,c=2,n=s,f=part
pos=i
सायकैः सायक pos=n,g=m,c=3,n=p
दृष्ट्वा दृश् pos=vi
त्रेसुः त्रस् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सिंहम् सिंह pos=n,g=m,c=2,n=s
मृग मृग pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
इव इव pos=i