Original

तं चरन्तं रणे पार्था ददृशुः कौरवं युधि ।मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने ॥ १८ ॥

Segmented

तम् चरन्तम् रणे पार्था ददृशुः कौरवम् युधि मृग-मध्यम् प्रविश्य इव यथा सिंह-शिशुम् वने

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
पार्था पार्थ pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
कौरवम् कौरव pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
मृग मृग pos=n,comp=y
मध्यम् मध्य pos=n,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
इव इव pos=i
यथा यथा pos=i
सिंह सिंह pos=n,comp=y
शिशुम् शिशु pos=n,g=m,c=2,n=s
वने वन pos=n,g=n,c=7,n=s