Original

स समन्तात्परिवृतः पिता देवव्रतस्तव ।चिक्रीड धनुषा राजन्पातयानो महारथान् ॥ १७ ॥

Segmented

स समन्तात् परिवृतः पिता देवव्रतः ते चिक्रीड धनुषा राजन् पातयानो महा-रथान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समन्तात् समन्तात् pos=i
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
पिता पितृ pos=n,g=m,c=1,n=s
देवव्रतः देवव्रत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
चिक्रीड क्रीड् pos=v,p=3,n=s,l=lit
धनुषा धनुस् pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पातयानो पातय् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p