Original

ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम् ।महता रथवंशेन परिवव्रुः पितामहम् ॥ १६ ॥

Segmented

ततस् ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम् महता रथ-वंशेन परिवव्रुः पितामहम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
श्रुत्वा श्रु pos=vi
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
महता महत् pos=a,g=m,c=3,n=s
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
पितामहम् पितामह pos=n,g=m,c=2,n=s