Original

ततो युधिष्ठिरो वश्यान्राज्ञस्तान्समचोदयत् ।भीष्मं शांतनवं सर्वे निहतेति सुहृद्गणान् ॥ १५ ॥

Segmented

ततो युधिष्ठिरो वश्यान् राज्ञः तान् समचोदयत् भीष्मम् शांतनवम् सर्वे निहत इति सुहृद्-गणान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
वश्यान् वश्य pos=a,g=m,c=2,n=p
राज्ञः राजन् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
समचोदयत् संचोदय् pos=v,p=3,n=s,l=lan
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
निहत निहन् pos=v,p=2,n=p,l=lot
इति इति pos=i
सुहृद् सुहृद् pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p